262

歌词慈经Metta(巴利文唱颂版)

显示LRC标签

[al:国外代理馆-天女新世纪系列-慈经]
[00:04.270]Brahma-vihāra bhāvanā
[00:15.270]
[00:21.940]Aham. avero homi
[00:28.880]avyāpajjho homi
[00:36.280]anīgho homi
[00:43.680]sukhī attānam. pariharāmi
[00:53.680]
[00:53.960]Mama mātāpitaro ācariyā ca
[01:01.500]n~āti mittā ca sabrahmacārino ca
[01:12.220]averā hontu
[01:16.720]avyāpajjhā hontu
[01:19.630]anīghā hontu
[01:23.510]sukhī attānam. pariharantu
[01:30.510]
[01:30.750]Imasmim. ārāme sabbe yogino
[01:38.140]averā hontu
[01:41.910]avyāpajjhā hontu
[01:45.620]anīghā hontu
[01:49.300]sukhī attānam. pariharantu
[01:56.300]
[01:56.420]Imasmim. ārāme
[02:00.120]sabbe bhikkhū (bhikkhuniyo ca)
[02:02.150]saman.erā (sāman.erīyo) ca
[02:07.0]upāsaka upasikāyo ca
[02:13.850]averā hontu
[02:17.0]avyāpajjhā hontu
[02:22.680]anīghā hontu
[02:26.320]sukhī attānam. pariharantu
[02:33.320]
[02:33.600]Amhākam.catupaccaya-dāyakā (dāyitāyo)
[02:39.470]averā hontu
[02:42.890]avyāpajjhā hontu
[02:46.480]anīghā hontu
[02:50.560]sukhī attānam. pariharantu
[02:58.260]
[02:58.400]Amhākam. ārakkha-devatā
[03:03.190]imasmim. vihāre imasmim. āvāse
[03:10.540]imasmim. ārāme ārakkha-devatā
[03:17.760]averā hontu
[03:21.790]avyāpajjhā hontu
[03:25.550]anīghā hontu
[03:29.280]sukhī attānam. pariharantu
[03:36.180]
[03:36.930]Sabbe sattā
[03:40.320]sabbe pān.ā
[03:43.950]sabbe bhūtā
[03:47.829]sabbe puggalā
[03:51.870]sabbe attabhāva-pariyāpannā
[03:58.760]sabbā itthiyo
[04:03.130]sabbe purisā
[04:06.770]sabbe ariyā
[04:09.930]sabbe anariyā
[04:13.930]sabbe devā
[04:17.360]sabbe manussā
[04:21.329]sabbe vinipātikā
[04:28.540]averā hontu
[04:32.500]avyāpajjhā hontu
[04:35.810]anīghā hontu
[04:39.730]sukhī attānam. pariharantu ;
[04:47.100]dukkhā muccantu ;
[04:51.909]yathā laddha sampattito
[04:55.960]mā vigacchantu ;
[05:01.200]kammassakā
[05:05.200]
[05:05.540]Puratthimāya disāya
[05:08.980]pacchimāya disāya
[05:11.820]uttarāya disāya
[05:15.870]dakkhinaya disāya.
[05:20.100]puratthimāya anudisāya
[05:24.250]pacchimāya anudisāya
[05:27.660]uttarāya anudisāya
[05:31.240]dhakkhināya anudisāya
[05:34.960]het.t.himāya disāya
[05:38.550]uparimāya disāya.
[05:46.290]sabbe sattā
[05:49.670]sabbe pān.ā
[05:53.370]sabbe bhūtā
[05:57.0]sabbe puggalā
[06:00.760]sabbe attabhāva-pariyāpannā
[06:08.270]sabbā itthiyo
[06:12.130]sabbe purisā
[06:16.600]sabbe ariyā
[06:19.390]sabbe anariyā
[06:23.700]sabbe devā
[06:26.840]sabbe manussā
[06:30.620]sabbe vinipātikā
[06:38.600]averā hontu
[06:41.470]avyāpajjhā hontu
[06:45.130]anīghā hontu
[06:48.940]sukhī attānam. pariharantu ;
[06:56.440]dukkhā muccantu ;
[07:00.260]yathā laddha sampattito
[07:05.280]mā vigacchantu ;
[07:08.580]kammassakā
[07:15.280]
[07:15.820]Uddham. yāva bhavaggāca
[07:22.740]adhoyāva avīcito
[07:27.700]samantā cakkavāl.esu
[07:32.800]ye sattā pathavī carā
[07:35.250]avyāpajjhā niverāca
[07:39.380]nidukkhācānupaddavā
[07:46.380]
[07:46.860]Uddham. yāva bhavaggāca
[07:54.140]adhoyāva avīcito
[07:59.250]samantācakkavāl.esu
[08:03.440]ye sattā udake carā
[08:06.710]avyāpajjhā niverāca
[08:10.720]nidukkhācānupaddavā
[08:18.120]
[08:18.140]Uddham. yāva bhavaggāca
[08:25.700]adhoyāva avīcito
[08:30.790]samantā cakkavāl.esu
[08:35.110]ye sattā ākāse carā
[08:38.159]avyāpajjhā niverā ca
[08:42.350]nidukkhācānupaddavā
[08:52.390]


返回顶部